B 431-12 Mṛtyuñjayasaṃhitākalpa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 431/12
Title: Mṛtyuñjayasaṃhitākalpa
Dimensions: 33 x 12.5 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5267
Remarks:
Reel No. B 431-12 Inventory No. 44220
Title Mṛtyuñjayasaṃhitākalpa
Subject Dharmaśāstra (Tantra?)
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 33.0 x 12.5 cm
Folios 12
Lines per Folio 9
Foliation figures on the verso; in the upper left-hand margin under the abbreviation mṛ. saṃ. ka. and in the lower right-hand margin
Place of Deposit NAK
Accession No. 5/5267
Manuscript Features
Fols. 2 and 3 are in reverse order.
Excerpts
Beginning
oṁ namaḥ śivāya
śrīmtyuṃjayāya
mṛtyuñ jetuṃ saṃhitāṃ tāṃ pravakṣe(!)
śaṃbhuṃ natvā śailakanyāṃ guruṃ ca
śāntiṃ dhiṣṭāṃ viśvarājañ ca vāṇīm
utpātānāṃ lakṣaṇañ ca prayatnāt 1
devy uvāca bhagavan sadāśiva
deśagehanijavāṭikāsu ca
utpatanti vada lakṣaṇaṃ vibho
kiṃ kim īśa phalam etya śāntikām 2 (fol. 1v1–3)
«End: »
saptavrīhīn saptakāṣṭhān krameṇa
kṣīrājyena svarṇadānena homam ||
kṛtvā śāṃtiṃ satyasatyaṃ bhaved vai
viprān bhaktyā bhojayad dvitrisaṃkhyān ||
naiṣā deyā śaṃbhunā proktaśāṃti[[ḥ]]
śiṣyāyātha praktanāya pradeyā || 209 || (fol. 12r1–3)
Colophon
iti śrīśaṃbhuproktaṃ mṛtyuṃjayasahitākalpaḥ samāpta⟨m⟩[ḥ] || || || (fol. 12r3)
Microfilm Details
Reel No. B 431/12
Date of Filming 29-03-1973
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 09-10-2009
Bibliography