B 431-12 Mṛtyuñjayasaṃhitākalpa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 431/12
Title: Mṛtyuñjayasaṃhitākalpa
Dimensions: 33 x 12.5 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5267
Remarks:


Reel No. B 431-12 Inventory No. 44220

Title Mṛtyuñjayasaṃhitākalpa

Subject Dharmaśāstra (Tantra?)

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.0 x 12.5 cm

Folios 12

Lines per Folio 9

Foliation figures on the verso; in the upper left-hand margin under the abbreviation mṛ. saṃ. ka. and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/5267

Manuscript Features

Fols. 2 and 3 are in reverse order.

Excerpts

Beginning

oṁ namaḥ śivāya

śrīmtyuṃjayāya

mṛtyuñ jetuṃ saṃhitāṃ tāṃ pravakṣe(!)

śaṃbhuṃ natvā śailakanyāṃ guruṃ ca

śāntiṃ dhiṣṭāṃ viśvarājañ ca vāṇīm

utpātānāṃ lakṣaṇañ ca prayatnāt 1

devy uvāca bhagavan sadāśiva

deśagehanijavāṭikāsu ca

utpatanti vada lakṣaṇaṃ vibho

kiṃ kim īśa phalam etya śāntikām 2 (fol. 1v1–3)

«End: »

saptavrīhīn saptakāṣṭhān krameṇa

kṣīrājyena svarṇadānena homam ||

kṛtvā śāṃtiṃ satyasatyaṃ bhaved vai

viprān bhaktyā bhojayad dvitrisaṃkhyān ||

naiṣā deyā śaṃbhunā proktaśāṃti[[ḥ]]

śiṣyāyātha praktanāya pradeyā || 209 || (fol. 12r1–3)

Colophon

iti śrīśaṃbhuproktaṃ mṛtyuṃjayasahitākalpaḥ samāpta⟨m⟩[ḥ] ||     ||     || (fol. 12r3)

Microfilm Details

Reel No. B 431/12

Date of Filming 29-03-1973

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 09-10-2009

Bibliography